Declension table of ?ativiṣā

Deva

FeminineSingularDualPlural
Nominativeativiṣā ativiṣe ativiṣāḥ
Vocativeativiṣe ativiṣe ativiṣāḥ
Accusativeativiṣām ativiṣe ativiṣāḥ
Instrumentalativiṣayā ativiṣābhyām ativiṣābhiḥ
Dativeativiṣāyai ativiṣābhyām ativiṣābhyaḥ
Ablativeativiṣāyāḥ ativiṣābhyām ativiṣābhyaḥ
Genitiveativiṣāyāḥ ativiṣayoḥ ativiṣāṇām
Locativeativiṣāyām ativiṣayoḥ ativiṣāsu

Adverb -ativiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria