Declension table of ?ativiṣa

Deva

NeuterSingularDualPlural
Nominativeativiṣam ativiṣe ativiṣāṇi
Vocativeativiṣa ativiṣe ativiṣāṇi
Accusativeativiṣam ativiṣe ativiṣāṇi
Instrumentalativiṣeṇa ativiṣābhyām ativiṣaiḥ
Dativeativiṣāya ativiṣābhyām ativiṣebhyaḥ
Ablativeativiṣāt ativiṣābhyām ativiṣebhyaḥ
Genitiveativiṣasya ativiṣayoḥ ativiṣāṇām
Locativeativiṣe ativiṣayoḥ ativiṣeṣu

Compound ativiṣa -

Adverb -ativiṣam -ativiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria