Declension table of ?ativiṣa

Deva

MasculineSingularDualPlural
Nominativeativiṣaḥ ativiṣau ativiṣāḥ
Vocativeativiṣa ativiṣau ativiṣāḥ
Accusativeativiṣam ativiṣau ativiṣān
Instrumentalativiṣeṇa ativiṣābhyām ativiṣaiḥ ativiṣebhiḥ
Dativeativiṣāya ativiṣābhyām ativiṣebhyaḥ
Ablativeativiṣāt ativiṣābhyām ativiṣebhyaḥ
Genitiveativiṣasya ativiṣayoḥ ativiṣāṇām
Locativeativiṣe ativiṣayoḥ ativiṣeṣu

Compound ativiṣa -

Adverb -ativiṣam -ativiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria