Declension table of ?ativartulā

Deva

FeminineSingularDualPlural
Nominativeativartulā ativartule ativartulāḥ
Vocativeativartule ativartule ativartulāḥ
Accusativeativartulām ativartule ativartulāḥ
Instrumentalativartulayā ativartulābhyām ativartulābhiḥ
Dativeativartulāyai ativartulābhyām ativartulābhyaḥ
Ablativeativartulāyāḥ ativartulābhyām ativartulābhyaḥ
Genitiveativartulāyāḥ ativartulayoḥ ativartulānām
Locativeativartulāyām ativartulayoḥ ativartulāsu

Adverb -ativartulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria