Declension table of ?ativartana

Deva

NeuterSingularDualPlural
Nominativeativartanam ativartane ativartanāni
Vocativeativartana ativartane ativartanāni
Accusativeativartanam ativartane ativartanāni
Instrumentalativartanena ativartanābhyām ativartanaiḥ
Dativeativartanāya ativartanābhyām ativartanebhyaḥ
Ablativeativartanāt ativartanābhyām ativartanebhyaḥ
Genitiveativartanasya ativartanayoḥ ativartanānām
Locativeativartane ativartanayoḥ ativartaneṣu

Compound ativartana -

Adverb -ativartanam -ativartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria