Declension table of ?ativaktṛ

Deva

NeuterSingularDualPlural
Nominativeativaktṛ ativaktṛṇī ativaktṝṇi
Vocativeativaktṛ ativaktṛṇī ativaktṝṇi
Accusativeativaktṛ ativaktṛṇī ativaktṝṇi
Instrumentalativaktṛṇā ativaktṛbhyām ativaktṛbhiḥ
Dativeativaktṛṇe ativaktṛbhyām ativaktṛbhyaḥ
Ablativeativaktṛṇaḥ ativaktṛbhyām ativaktṛbhyaḥ
Genitiveativaktṛṇaḥ ativaktṛṇoḥ ativaktṝṇām
Locativeativaktṛṇi ativaktṛṇoḥ ativaktṛṣu

Compound ativaktṛ -

Adverb -ativaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria