Declension table of ?ativaktṛ

Deva

MasculineSingularDualPlural
Nominativeativaktā ativaktārau ativaktāraḥ
Vocativeativaktaḥ ativaktārau ativaktāraḥ
Accusativeativaktāram ativaktārau ativaktṝn
Instrumentalativaktrā ativaktṛbhyām ativaktṛbhiḥ
Dativeativaktre ativaktṛbhyām ativaktṛbhyaḥ
Ablativeativaktuḥ ativaktṛbhyām ativaktṛbhyaḥ
Genitiveativaktuḥ ativaktroḥ ativaktṝṇām
Locativeativaktari ativaktroḥ ativaktṛṣu

Compound ativaktṛ -

Adverb -ativaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria