Declension table of ?ativaiśasa

Deva

MasculineSingularDualPlural
Nominativeativaiśasaḥ ativaiśasau ativaiśasāḥ
Vocativeativaiśasa ativaiśasau ativaiśasāḥ
Accusativeativaiśasam ativaiśasau ativaiśasān
Instrumentalativaiśasena ativaiśasābhyām ativaiśasaiḥ ativaiśasebhiḥ
Dativeativaiśasāya ativaiśasābhyām ativaiśasebhyaḥ
Ablativeativaiśasāt ativaiśasābhyām ativaiśasebhyaḥ
Genitiveativaiśasasya ativaiśasayoḥ ativaiśasānām
Locativeativaiśase ativaiśasayoḥ ativaiśaseṣu

Compound ativaiśasa -

Adverb -ativaiśasam -ativaiśasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria