Declension table of ?ativāta

Deva

MasculineSingularDualPlural
Nominativeativātaḥ ativātau ativātāḥ
Vocativeativāta ativātau ativātāḥ
Accusativeativātam ativātau ativātān
Instrumentalativātena ativātābhyām ativātaiḥ ativātebhiḥ
Dativeativātāya ativātābhyām ativātebhyaḥ
Ablativeativātāt ativātābhyām ativātebhyaḥ
Genitiveativātasya ativātayoḥ ativātānām
Locativeativāte ativātayoḥ ativāteṣu

Compound ativāta -

Adverb -ativātam -ativātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria