Declension table of ?ativāhyā

Deva

FeminineSingularDualPlural
Nominativeativāhyā ativāhye ativāhyāḥ
Vocativeativāhye ativāhye ativāhyāḥ
Accusativeativāhyām ativāhye ativāhyāḥ
Instrumentalativāhyayā ativāhyābhyām ativāhyābhiḥ
Dativeativāhyāyai ativāhyābhyām ativāhyābhyaḥ
Ablativeativāhyāyāḥ ativāhyābhyām ativāhyābhyaḥ
Genitiveativāhyāyāḥ ativāhyayoḥ ativāhyānām
Locativeativāhyāyām ativāhyayoḥ ativāhyāsu

Adverb -ativāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria