Declension table of ?ativāhya

Deva

MasculineSingularDualPlural
Nominativeativāhyaḥ ativāhyau ativāhyāḥ
Vocativeativāhya ativāhyau ativāhyāḥ
Accusativeativāhyam ativāhyau ativāhyān
Instrumentalativāhyena ativāhyābhyām ativāhyaiḥ ativāhyebhiḥ
Dativeativāhyāya ativāhyābhyām ativāhyebhyaḥ
Ablativeativāhyāt ativāhyābhyām ativāhyebhyaḥ
Genitiveativāhyasya ativāhyayoḥ ativāhyānām
Locativeativāhye ativāhyayoḥ ativāhyeṣu

Compound ativāhya -

Adverb -ativāhyam -ativāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria