Declension table of ?ativāhika

Deva

MasculineSingularDualPlural
Nominativeativāhikaḥ ativāhikau ativāhikāḥ
Vocativeativāhika ativāhikau ativāhikāḥ
Accusativeativāhikam ativāhikau ativāhikān
Instrumentalativāhikena ativāhikābhyām ativāhikaiḥ ativāhikebhiḥ
Dativeativāhikāya ativāhikābhyām ativāhikebhyaḥ
Ablativeativāhikāt ativāhikābhyām ativāhikebhyaḥ
Genitiveativāhikasya ativāhikayoḥ ativāhikānām
Locativeativāhike ativāhikayoḥ ativāhikeṣu

Compound ativāhika -

Adverb -ativāhikam -ativāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria