Declension table of ?ativāhana

Deva

NeuterSingularDualPlural
Nominativeativāhanam ativāhane ativāhanāni
Vocativeativāhana ativāhane ativāhanāni
Accusativeativāhanam ativāhane ativāhanāni
Instrumentalativāhanena ativāhanābhyām ativāhanaiḥ
Dativeativāhanāya ativāhanābhyām ativāhanebhyaḥ
Ablativeativāhanāt ativāhanābhyām ativāhanebhyaḥ
Genitiveativāhanasya ativāhanayoḥ ativāhanānām
Locativeativāhane ativāhanayoḥ ativāhaneṣu

Compound ativāhana -

Adverb -ativāhanam -ativāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria