Declension table of ativāda

Deva

MasculineSingularDualPlural
Nominativeativādaḥ ativādau ativādāḥ
Vocativeativāda ativādau ativādāḥ
Accusativeativādam ativādau ativādān
Instrumentalativādena ativādābhyām ativādaiḥ ativādebhiḥ
Dativeativādāya ativādābhyām ativādebhyaḥ
Ablativeativādāt ativādābhyām ativādebhyaḥ
Genitiveativādasya ativādayoḥ ativādānām
Locativeativāde ativādayoḥ ativādeṣu

Compound ativāda -

Adverb -ativādam -ativādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria