Declension table of ?ativṛddhi

Deva

FeminineSingularDualPlural
Nominativeativṛddhiḥ ativṛddhī ativṛddhayaḥ
Vocativeativṛddhe ativṛddhī ativṛddhayaḥ
Accusativeativṛddhim ativṛddhī ativṛddhīḥ
Instrumentalativṛddhyā ativṛddhibhyām ativṛddhibhiḥ
Dativeativṛddhyai ativṛddhaye ativṛddhibhyām ativṛddhibhyaḥ
Ablativeativṛddhyāḥ ativṛddheḥ ativṛddhibhyām ativṛddhibhyaḥ
Genitiveativṛddhyāḥ ativṛddheḥ ativṛddhyoḥ ativṛddhīnām
Locativeativṛddhyām ativṛddhau ativṛddhyoḥ ativṛddhiṣu

Compound ativṛddhi -

Adverb -ativṛddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria