Declension table of ?ativṛddha

Deva

NeuterSingularDualPlural
Nominativeativṛddham ativṛddhe ativṛddhāni
Vocativeativṛddha ativṛddhe ativṛddhāni
Accusativeativṛddham ativṛddhe ativṛddhāni
Instrumentalativṛddhena ativṛddhābhyām ativṛddhaiḥ
Dativeativṛddhāya ativṛddhābhyām ativṛddhebhyaḥ
Ablativeativṛddhāt ativṛddhābhyām ativṛddhebhyaḥ
Genitiveativṛddhasya ativṛddhayoḥ ativṛddhānām
Locativeativṛddhe ativṛddhayoḥ ativṛddheṣu

Compound ativṛddha -

Adverb -ativṛddham -ativṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria