Declension table of ?ativṛddha

Deva

MasculineSingularDualPlural
Nominativeativṛddhaḥ ativṛddhau ativṛddhāḥ
Vocativeativṛddha ativṛddhau ativṛddhāḥ
Accusativeativṛddham ativṛddhau ativṛddhān
Instrumentalativṛddhena ativṛddhābhyām ativṛddhaiḥ ativṛddhebhiḥ
Dativeativṛddhāya ativṛddhābhyām ativṛddhebhyaḥ
Ablativeativṛddhāt ativṛddhābhyām ativṛddhebhyaḥ
Genitiveativṛddhasya ativṛddhayoḥ ativṛddhānām
Locativeativṛddhe ativṛddhayoḥ ativṛddheṣu

Compound ativṛddha -

Adverb -ativṛddham -ativṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria