Declension table of ?ativṛṣṭihatā

Deva

FeminineSingularDualPlural
Nominativeativṛṣṭihatā ativṛṣṭihate ativṛṣṭihatāḥ
Vocativeativṛṣṭihate ativṛṣṭihate ativṛṣṭihatāḥ
Accusativeativṛṣṭihatām ativṛṣṭihate ativṛṣṭihatāḥ
Instrumentalativṛṣṭihatayā ativṛṣṭihatābhyām ativṛṣṭihatābhiḥ
Dativeativṛṣṭihatāyai ativṛṣṭihatābhyām ativṛṣṭihatābhyaḥ
Ablativeativṛṣṭihatāyāḥ ativṛṣṭihatābhyām ativṛṣṭihatābhyaḥ
Genitiveativṛṣṭihatāyāḥ ativṛṣṭihatayoḥ ativṛṣṭihatānām
Locativeativṛṣṭihatāyām ativṛṣṭihatayoḥ ativṛṣṭihatāsu

Adverb -ativṛṣṭihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria