Declension table of ativṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeativṛṣṭiḥ ativṛṣṭī ativṛṣṭayaḥ
Vocativeativṛṣṭe ativṛṣṭī ativṛṣṭayaḥ
Accusativeativṛṣṭim ativṛṣṭī ativṛṣṭīḥ
Instrumentalativṛṣṭyā ativṛṣṭibhyām ativṛṣṭibhiḥ
Dativeativṛṣṭyai ativṛṣṭaye ativṛṣṭibhyām ativṛṣṭibhyaḥ
Ablativeativṛṣṭyāḥ ativṛṣṭeḥ ativṛṣṭibhyām ativṛṣṭibhyaḥ
Genitiveativṛṣṭyāḥ ativṛṣṭeḥ ativṛṣṭyoḥ ativṛṣṭīnām
Locativeativṛṣṭyām ativṛṣṭau ativṛṣṭyoḥ ativṛṣṭiṣu

Compound ativṛṣṭi -

Adverb -ativṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria