Declension table of ?atitrasnu

Deva

MasculineSingularDualPlural
Nominativeatitrasnuḥ atitrasnū atitrasnavaḥ
Vocativeatitrasno atitrasnū atitrasnavaḥ
Accusativeatitrasnum atitrasnū atitrasnūn
Instrumentalatitrasnunā atitrasnubhyām atitrasnubhiḥ
Dativeatitrasnave atitrasnubhyām atitrasnubhyaḥ
Ablativeatitrasnoḥ atitrasnubhyām atitrasnubhyaḥ
Genitiveatitrasnoḥ atitrasnvoḥ atitrasnūnām
Locativeatitrasnau atitrasnvoḥ atitrasnuṣu

Compound atitrasnu -

Adverb -atitrasnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria