Declension table of ?atitikṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeatitikṣamāṇā atitikṣamāṇe atitikṣamāṇāḥ
Vocativeatitikṣamāṇe atitikṣamāṇe atitikṣamāṇāḥ
Accusativeatitikṣamāṇām atitikṣamāṇe atitikṣamāṇāḥ
Instrumentalatitikṣamāṇayā atitikṣamāṇābhyām atitikṣamāṇābhiḥ
Dativeatitikṣamāṇāyai atitikṣamāṇābhyām atitikṣamāṇābhyaḥ
Ablativeatitikṣamāṇāyāḥ atitikṣamāṇābhyām atitikṣamāṇābhyaḥ
Genitiveatitikṣamāṇāyāḥ atitikṣamāṇayoḥ atitikṣamāṇānām
Locativeatitikṣamāṇāyām atitikṣamāṇayoḥ atitikṣamāṇāsu

Adverb -atitikṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria