Declension table of ?atitikṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeatitikṣamāṇam atitikṣamāṇe atitikṣamāṇāni
Vocativeatitikṣamāṇa atitikṣamāṇe atitikṣamāṇāni
Accusativeatitikṣamāṇam atitikṣamāṇe atitikṣamāṇāni
Instrumentalatitikṣamāṇena atitikṣamāṇābhyām atitikṣamāṇaiḥ
Dativeatitikṣamāṇāya atitikṣamāṇābhyām atitikṣamāṇebhyaḥ
Ablativeatitikṣamāṇāt atitikṣamāṇābhyām atitikṣamāṇebhyaḥ
Genitiveatitikṣamāṇasya atitikṣamāṇayoḥ atitikṣamāṇānām
Locativeatitikṣamāṇe atitikṣamāṇayoḥ atitikṣamāṇeṣu

Compound atitikṣamāṇa -

Adverb -atitikṣamāṇam -atitikṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria