Declension table of ?atitikṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeatitikṣamāṇaḥ atitikṣamāṇau atitikṣamāṇāḥ
Vocativeatitikṣamāṇa atitikṣamāṇau atitikṣamāṇāḥ
Accusativeatitikṣamāṇam atitikṣamāṇau atitikṣamāṇān
Instrumentalatitikṣamāṇena atitikṣamāṇābhyām atitikṣamāṇaiḥ atitikṣamāṇebhiḥ
Dativeatitikṣamāṇāya atitikṣamāṇābhyām atitikṣamāṇebhyaḥ
Ablativeatitikṣamāṇāt atitikṣamāṇābhyām atitikṣamāṇebhyaḥ
Genitiveatitikṣamāṇasya atitikṣamāṇayoḥ atitikṣamāṇānām
Locativeatitikṣamāṇe atitikṣamāṇayoḥ atitikṣamāṇeṣu

Compound atitikṣamāṇa -

Adverb -atitikṣamāṇam -atitikṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria