Declension table of ?atitīkṣṇā

Deva

FeminineSingularDualPlural
Nominativeatitīkṣṇā atitīkṣṇe atitīkṣṇāḥ
Vocativeatitīkṣṇe atitīkṣṇe atitīkṣṇāḥ
Accusativeatitīkṣṇām atitīkṣṇe atitīkṣṇāḥ
Instrumentalatitīkṣṇayā atitīkṣṇābhyām atitīkṣṇābhiḥ
Dativeatitīkṣṇāyai atitīkṣṇābhyām atitīkṣṇābhyaḥ
Ablativeatitīkṣṇāyāḥ atitīkṣṇābhyām atitīkṣṇābhyaḥ
Genitiveatitīkṣṇāyāḥ atitīkṣṇayoḥ atitīkṣṇānām
Locativeatitīkṣṇāyām atitīkṣṇayoḥ atitīkṣṇāsu

Adverb -atitīkṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria