Declension table of ?atitīkṣṇa

Deva

NeuterSingularDualPlural
Nominativeatitīkṣṇam atitīkṣṇe atitīkṣṇāni
Vocativeatitīkṣṇa atitīkṣṇe atitīkṣṇāni
Accusativeatitīkṣṇam atitīkṣṇe atitīkṣṇāni
Instrumentalatitīkṣṇena atitīkṣṇābhyām atitīkṣṇaiḥ
Dativeatitīkṣṇāya atitīkṣṇābhyām atitīkṣṇebhyaḥ
Ablativeatitīkṣṇāt atitīkṣṇābhyām atitīkṣṇebhyaḥ
Genitiveatitīkṣṇasya atitīkṣṇayoḥ atitīkṣṇānām
Locativeatitīkṣṇe atitīkṣṇayoḥ atitīkṣṇeṣu

Compound atitīkṣṇa -

Adverb -atitīkṣṇam -atitīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria