Declension table of ?atitīkṣṇa

Deva

MasculineSingularDualPlural
Nominativeatitīkṣṇaḥ atitīkṣṇau atitīkṣṇāḥ
Vocativeatitīkṣṇa atitīkṣṇau atitīkṣṇāḥ
Accusativeatitīkṣṇam atitīkṣṇau atitīkṣṇān
Instrumentalatitīkṣṇena atitīkṣṇābhyām atitīkṣṇaiḥ atitīkṣṇebhiḥ
Dativeatitīkṣṇāya atitīkṣṇābhyām atitīkṣṇebhyaḥ
Ablativeatitīkṣṇāt atitīkṣṇābhyām atitīkṣṇebhyaḥ
Genitiveatitīkṣṇasya atitīkṣṇayoḥ atitīkṣṇānām
Locativeatitīkṣṇe atitīkṣṇayoḥ atitīkṣṇeṣu

Compound atitīkṣṇa -

Adverb -atitīkṣṇam -atitīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria