Declension table of ?atithyartha

Deva

NeuterSingularDualPlural
Nominativeatithyartham atithyarthe atithyarthāni
Vocativeatithyartha atithyarthe atithyarthāni
Accusativeatithyartham atithyarthe atithyarthāni
Instrumentalatithyarthena atithyarthābhyām atithyarthaiḥ
Dativeatithyarthāya atithyarthābhyām atithyarthebhyaḥ
Ablativeatithyarthāt atithyarthābhyām atithyarthebhyaḥ
Genitiveatithyarthasya atithyarthayoḥ atithyarthānām
Locativeatithyarthe atithyarthayoḥ atithyartheṣu

Compound atithyartha -

Adverb -atithyartham -atithyarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria