Declension table of ?atithyartha

Deva

MasculineSingularDualPlural
Nominativeatithyarthaḥ atithyarthau atithyarthāḥ
Vocativeatithyartha atithyarthau atithyarthāḥ
Accusativeatithyartham atithyarthau atithyarthān
Instrumentalatithyarthena atithyarthābhyām atithyarthaiḥ atithyarthebhiḥ
Dativeatithyarthāya atithyarthābhyām atithyarthebhyaḥ
Ablativeatithyarthāt atithyarthābhyām atithyarthebhyaḥ
Genitiveatithyarthasya atithyarthayoḥ atithyarthānām
Locativeatithyarthe atithyarthayoḥ atithyartheṣu

Compound atithyartha -

Adverb -atithyartham -atithyarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria