Declension table of ?atithisatkāra

Deva

MasculineSingularDualPlural
Nominativeatithisatkāraḥ atithisatkārau atithisatkārāḥ
Vocativeatithisatkāra atithisatkārau atithisatkārāḥ
Accusativeatithisatkāram atithisatkārau atithisatkārān
Instrumentalatithisatkāreṇa atithisatkārābhyām atithisatkāraiḥ atithisatkārebhiḥ
Dativeatithisatkārāya atithisatkārābhyām atithisatkārebhyaḥ
Ablativeatithisatkārāt atithisatkārābhyām atithisatkārebhyaḥ
Genitiveatithisatkārasya atithisatkārayoḥ atithisatkārāṇām
Locativeatithisatkāre atithisatkārayoḥ atithisatkāreṣu

Compound atithisatkāra -

Adverb -atithisatkāram -atithisatkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria