Declension table of ?atithipūjana

Deva

NeuterSingularDualPlural
Nominativeatithipūjanam atithipūjane atithipūjanāni
Vocativeatithipūjana atithipūjane atithipūjanāni
Accusativeatithipūjanam atithipūjane atithipūjanāni
Instrumentalatithipūjanena atithipūjanābhyām atithipūjanaiḥ
Dativeatithipūjanāya atithipūjanābhyām atithipūjanebhyaḥ
Ablativeatithipūjanāt atithipūjanābhyām atithipūjanebhyaḥ
Genitiveatithipūjanasya atithipūjanayoḥ atithipūjanānām
Locativeatithipūjane atithipūjanayoḥ atithipūjaneṣu

Compound atithipūjana -

Adverb -atithipūjanam -atithipūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria