Declension table of ?atitatā

Deva

FeminineSingularDualPlural
Nominativeatitatā atitate atitatāḥ
Vocativeatitate atitate atitatāḥ
Accusativeatitatām atitate atitatāḥ
Instrumentalatitatayā atitatābhyām atitatābhiḥ
Dativeatitatāyai atitatābhyām atitatābhyaḥ
Ablativeatitatāyāḥ atitatābhyām atitatābhyaḥ
Genitiveatitatāyāḥ atitatayoḥ atitatānām
Locativeatitatāyām atitatayoḥ atitatāsu

Adverb -atitatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria