Declension table of ?atitapasvin

Deva

NeuterSingularDualPlural
Nominativeatitapasvi atitapasvinī atitapasvīni
Vocativeatitapasvin atitapasvi atitapasvinī atitapasvīni
Accusativeatitapasvi atitapasvinī atitapasvīni
Instrumentalatitapasvinā atitapasvibhyām atitapasvibhiḥ
Dativeatitapasvine atitapasvibhyām atitapasvibhyaḥ
Ablativeatitapasvinaḥ atitapasvibhyām atitapasvibhyaḥ
Genitiveatitapasvinaḥ atitapasvinoḥ atitapasvinām
Locativeatitapasvini atitapasvinoḥ atitapasviṣu

Compound atitapasvi -

Adverb -atitapasvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria