Declension table of ?atitārya

Deva

NeuterSingularDualPlural
Nominativeatitāryam atitārye atitāryāṇi
Vocativeatitārya atitārye atitāryāṇi
Accusativeatitāryam atitārye atitāryāṇi
Instrumentalatitāryeṇa atitāryābhyām atitāryaiḥ
Dativeatitāryāya atitāryābhyām atitāryebhyaḥ
Ablativeatitāryāt atitāryābhyām atitāryebhyaḥ
Genitiveatitāryasya atitāryayoḥ atitāryāṇām
Locativeatitārye atitāryayoḥ atitāryeṣu

Compound atitārya -

Adverb -atitāryam -atitāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria