Declension table of ?atitārya

Deva

MasculineSingularDualPlural
Nominativeatitāryaḥ atitāryau atitāryāḥ
Vocativeatitārya atitāryau atitāryāḥ
Accusativeatitāryam atitāryau atitāryān
Instrumentalatitāryeṇa atitāryābhyām atitāryaiḥ atitāryebhiḥ
Dativeatitāryāya atitāryābhyām atitāryebhyaḥ
Ablativeatitāryāt atitāryābhyām atitāryebhyaḥ
Genitiveatitāryasya atitāryayoḥ atitāryāṇām
Locativeatitārye atitāryayoḥ atitāryeṣu

Compound atitārya -

Adverb -atitāryam -atitāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria