Declension table of ?atitārin

Deva

MasculineSingularDualPlural
Nominativeatitārī atitāriṇau atitāriṇaḥ
Vocativeatitārin atitāriṇau atitāriṇaḥ
Accusativeatitāriṇam atitāriṇau atitāriṇaḥ
Instrumentalatitāriṇā atitāribhyām atitāribhiḥ
Dativeatitāriṇe atitāribhyām atitāribhyaḥ
Ablativeatitāriṇaḥ atitāribhyām atitāribhyaḥ
Genitiveatitāriṇaḥ atitāriṇoḥ atitāriṇām
Locativeatitāriṇi atitāriṇoḥ atitāriṣu

Compound atitāri -

Adverb -atitāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria