Declension table of ?atitāriṇī

Deva

FeminineSingularDualPlural
Nominativeatitāriṇī atitāriṇyau atitāriṇyaḥ
Vocativeatitāriṇi atitāriṇyau atitāriṇyaḥ
Accusativeatitāriṇīm atitāriṇyau atitāriṇīḥ
Instrumentalatitāriṇyā atitāriṇībhyām atitāriṇībhiḥ
Dativeatitāriṇyai atitāriṇībhyām atitāriṇībhyaḥ
Ablativeatitāriṇyāḥ atitāriṇībhyām atitāriṇībhyaḥ
Genitiveatitāriṇyāḥ atitāriṇyoḥ atitāriṇīnām
Locativeatitāriṇyām atitāriṇyoḥ atitāriṇīṣu

Compound atitāriṇi - atitāriṇī -

Adverb -atitāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria