Declension table of ?atitṛpti

Deva

FeminineSingularDualPlural
Nominativeatitṛptiḥ atitṛptī atitṛptayaḥ
Vocativeatitṛpte atitṛptī atitṛptayaḥ
Accusativeatitṛptim atitṛptī atitṛptīḥ
Instrumentalatitṛptyā atitṛptibhyām atitṛptibhiḥ
Dativeatitṛptyai atitṛptaye atitṛptibhyām atitṛptibhyaḥ
Ablativeatitṛptyāḥ atitṛpteḥ atitṛptibhyām atitṛptibhyaḥ
Genitiveatitṛptyāḥ atitṛpteḥ atitṛptyoḥ atitṛptīnām
Locativeatitṛptyām atitṛptau atitṛptyoḥ atitṛptiṣu

Compound atitṛpti -

Adverb -atitṛpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria