Declension table of ?atitṛṣṇa

Deva

NeuterSingularDualPlural
Nominativeatitṛṣṇam atitṛṣṇe atitṛṣṇāni
Vocativeatitṛṣṇa atitṛṣṇe atitṛṣṇāni
Accusativeatitṛṣṇam atitṛṣṇe atitṛṣṇāni
Instrumentalatitṛṣṇena atitṛṣṇābhyām atitṛṣṇaiḥ
Dativeatitṛṣṇāya atitṛṣṇābhyām atitṛṣṇebhyaḥ
Ablativeatitṛṣṇāt atitṛṣṇābhyām atitṛṣṇebhyaḥ
Genitiveatitṛṣṇasya atitṛṣṇayoḥ atitṛṣṇānām
Locativeatitṛṣṇe atitṛṣṇayoḥ atitṛṣṇeṣu

Compound atitṛṣṇa -

Adverb -atitṛṣṇam -atitṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria