Declension table of ?atitṛṇṇa

Deva

MasculineSingularDualPlural
Nominativeatitṛṇṇaḥ atitṛṇṇau atitṛṇṇāḥ
Vocativeatitṛṇṇa atitṛṇṇau atitṛṇṇāḥ
Accusativeatitṛṇṇam atitṛṇṇau atitṛṇṇān
Instrumentalatitṛṇṇena atitṛṇṇābhyām atitṛṇṇaiḥ atitṛṇṇebhiḥ
Dativeatitṛṇṇāya atitṛṇṇābhyām atitṛṇṇebhyaḥ
Ablativeatitṛṇṇāt atitṛṇṇābhyām atitṛṇṇebhyaḥ
Genitiveatitṛṇṇasya atitṛṇṇayoḥ atitṛṇṇānām
Locativeatitṛṇṇe atitṛṇṇayoḥ atitṛṇṇeṣu

Compound atitṛṇṇa -

Adverb -atitṛṇṇam -atitṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria