Declension table of ?atisvinna

Deva

NeuterSingularDualPlural
Nominativeatisvinnam atisvinne atisvinnāni
Vocativeatisvinna atisvinne atisvinnāni
Accusativeatisvinnam atisvinne atisvinnāni
Instrumentalatisvinnena atisvinnābhyām atisvinnaiḥ
Dativeatisvinnāya atisvinnābhyām atisvinnebhyaḥ
Ablativeatisvinnāt atisvinnābhyām atisvinnebhyaḥ
Genitiveatisvinnasya atisvinnayoḥ atisvinnānām
Locativeatisvinne atisvinnayoḥ atisvinneṣu

Compound atisvinna -

Adverb -atisvinnam -atisvinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria