Declension table of ?atisvastha

Deva

NeuterSingularDualPlural
Nominativeatisvastham atisvasthe atisvasthāni
Vocativeatisvastha atisvasthe atisvasthāni
Accusativeatisvastham atisvasthe atisvasthāni
Instrumentalatisvasthena atisvasthābhyām atisvasthaiḥ
Dativeatisvasthāya atisvasthābhyām atisvasthebhyaḥ
Ablativeatisvasthāt atisvasthābhyām atisvasthebhyaḥ
Genitiveatisvasthasya atisvasthayoḥ atisvasthānām
Locativeatisvasthe atisvasthayoḥ atisvastheṣu

Compound atisvastha -

Adverb -atisvastham -atisvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria