Declension table of ?atisvārya

Deva

MasculineSingularDualPlural
Nominativeatisvāryaḥ atisvāryau atisvāryāḥ
Vocativeatisvārya atisvāryau atisvāryāḥ
Accusativeatisvāryam atisvāryau atisvāryān
Instrumentalatisvāryeṇa atisvāryābhyām atisvāryaiḥ atisvāryebhiḥ
Dativeatisvāryāya atisvāryābhyām atisvāryebhyaḥ
Ablativeatisvāryāt atisvāryābhyām atisvāryebhyaḥ
Genitiveatisvāryasya atisvāryayoḥ atisvāryāṇām
Locativeatisvārye atisvāryayoḥ atisvāryeṣu

Compound atisvārya -

Adverb -atisvāryam -atisvāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria