Declension table of ?atisundarā

Deva

FeminineSingularDualPlural
Nominativeatisundarā atisundare atisundarāḥ
Vocativeatisundare atisundare atisundarāḥ
Accusativeatisundarām atisundare atisundarāḥ
Instrumentalatisundarayā atisundarābhyām atisundarābhiḥ
Dativeatisundarāyai atisundarābhyām atisundarābhyaḥ
Ablativeatisundarāyāḥ atisundarābhyām atisundarābhyaḥ
Genitiveatisundarāyāḥ atisundarayoḥ atisundarāṇām
Locativeatisundarāyām atisundarayoḥ atisundarāsu

Adverb -atisundaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria