Declension table of ?atisundara

Deva

NeuterSingularDualPlural
Nominativeatisundaram atisundare atisundarāṇi
Vocativeatisundara atisundare atisundarāṇi
Accusativeatisundaram atisundare atisundarāṇi
Instrumentalatisundareṇa atisundarābhyām atisundaraiḥ
Dativeatisundarāya atisundarābhyām atisundarebhyaḥ
Ablativeatisundarāt atisundarābhyām atisundarebhyaḥ
Genitiveatisundarasya atisundarayoḥ atisundarāṇām
Locativeatisundare atisundarayoḥ atisundareṣu

Compound atisundara -

Adverb -atisundaram -atisundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria