Declension table of ?atisuhita

Deva

NeuterSingularDualPlural
Nominativeatisuhitam atisuhite atisuhitāni
Vocativeatisuhita atisuhite atisuhitāni
Accusativeatisuhitam atisuhite atisuhitāni
Instrumentalatisuhitena atisuhitābhyām atisuhitaiḥ
Dativeatisuhitāya atisuhitābhyām atisuhitebhyaḥ
Ablativeatisuhitāt atisuhitābhyām atisuhitebhyaḥ
Genitiveatisuhitasya atisuhitayoḥ atisuhitānām
Locativeatisuhite atisuhitayoḥ atisuhiteṣu

Compound atisuhita -

Adverb -atisuhitam -atisuhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria