Declension table of ?atistri

Deva

NeuterSingularDualPlural
Nominativeatistri atistriṇī atistrīṇi
Vocativeatistri atistriṇī atistrīṇi
Accusativeatistri atistriṇī atistrīṇi
Instrumentalatistriṇā atistribhyām atistribhiḥ
Dativeatistriṇe atistribhyām atistribhyaḥ
Ablativeatistriṇaḥ atistribhyām atistribhyaḥ
Genitiveatistriṇaḥ atistriṇoḥ atistrīṇām
Locativeatistriṇi atistriṇoḥ atistriṣu

Compound atistri -

Adverb -atistri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria