Declension table of ?atisthūla

Deva

MasculineSingularDualPlural
Nominativeatisthūlaḥ atisthūlau atisthūlāḥ
Vocativeatisthūla atisthūlau atisthūlāḥ
Accusativeatisthūlam atisthūlau atisthūlān
Instrumentalatisthūlena atisthūlābhyām atisthūlaiḥ atisthūlebhiḥ
Dativeatisthūlāya atisthūlābhyām atisthūlebhyaḥ
Ablativeatisthūlāt atisthūlābhyām atisthūlebhyaḥ
Genitiveatisthūlasya atisthūlayoḥ atisthūlānām
Locativeatisthūle atisthūlayoḥ atisthūleṣu

Compound atisthūla -

Adverb -atisthūlam -atisthūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria