Declension table of ?atisthira

Deva

NeuterSingularDualPlural
Nominativeatisthiram atisthire atisthirāṇi
Vocativeatisthira atisthire atisthirāṇi
Accusativeatisthiram atisthire atisthirāṇi
Instrumentalatisthireṇa atisthirābhyām atisthiraiḥ
Dativeatisthirāya atisthirābhyām atisthirebhyaḥ
Ablativeatisthirāt atisthirābhyām atisthirebhyaḥ
Genitiveatisthirasya atisthirayoḥ atisthirāṇām
Locativeatisthire atisthirayoḥ atisthireṣu

Compound atisthira -

Adverb -atisthiram -atisthirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria