Declension table of ?atisrutā

Deva

FeminineSingularDualPlural
Nominativeatisrutā atisrute atisrutāḥ
Vocativeatisrute atisrute atisrutāḥ
Accusativeatisrutām atisrute atisrutāḥ
Instrumentalatisrutayā atisrutābhyām atisrutābhiḥ
Dativeatisrutāyai atisrutābhyām atisrutābhyaḥ
Ablativeatisrutāyāḥ atisrutābhyām atisrutābhyaḥ
Genitiveatisrutāyāḥ atisrutayoḥ atisrutānām
Locativeatisrutāyām atisrutayoḥ atisrutāsu

Adverb -atisrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria