Declension table of ?atisruta

Deva

MasculineSingularDualPlural
Nominativeatisrutaḥ atisrutau atisrutāḥ
Vocativeatisruta atisrutau atisrutāḥ
Accusativeatisrutam atisrutau atisrutān
Instrumentalatisrutena atisrutābhyām atisrutaiḥ atisrutebhiḥ
Dativeatisrutāya atisrutābhyām atisrutebhyaḥ
Ablativeatisrutāt atisrutābhyām atisrutebhyaḥ
Genitiveatisrutasya atisrutayoḥ atisrutānām
Locativeatisrute atisrutayoḥ atisruteṣu

Compound atisruta -

Adverb -atisrutam -atisrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria